Original

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि ॥ ४० ॥

Segmented

कच्चित् सर्वे अनुरक्ताः त्वा कुल-पुत्राः प्रधानतः कच्चित् प्राणान् ते अर्थेषु संत्यजन्ति सदा युधि

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
कुल कुल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
युधि युध् pos=n,g=f,c=7,n=s