Original

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ।अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥ ४ ॥

Segmented

तम् आगतम् ऋषिम् दृष्ट्वा नारदम् सर्व-धर्म-विद् सहसा पाण्डव-श्रेष्ठः प्रत्युत्थाय अनुजैः सह अभ्यवादयत प्रीत्या विनय-अवनतः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नारदम् नारद pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रत्युत्थाय प्रत्युत्था pos=vi
अनुजैः अनुज pos=n,g=m,c=3,n=p
सह सह pos=i
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
विनय विनय pos=n,comp=y
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i