Original

कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः ।भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥ ३९ ॥

Segmented

काल-अतिक्रमणात् हि एते भक्त-वेतन भृताः भर्तुः कुप्यन्ति दौर्गत्यात् सो ऽनर्थः सु महान् स्मृतः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
अतिक्रमणात् अतिक्रमण pos=n,g=n,c=5,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
भक्त भक्त pos=n,comp=y
वेतन वेतन pos=n,g=n,c=7,n=d
भृताः भृ pos=va,g=m,c=1,n=p,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
दौर्गत्यात् दौर्गत्य pos=n,g=n,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनर्थः अनर्थ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part