Original

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।संप्राप्तकालं दातव्यं ददासि न विकर्षसि ॥ ३८ ॥

Segmented

कच्चिद् बलस्य भक्तम् च वेतनम् च यथोचितम् सम्प्राप्त-कालम् दातव्यम् ददासि न विकर्षसि

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
बलस्य बल pos=n,g=m,c=6,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
pos=i
वेतनम् वेतन pos=n,g=n,c=2,n=s
pos=i
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
दातव्यम् दा pos=va,g=n,c=2,n=s,f=krtya
ददासि दा pos=v,p=2,n=s,l=lat
pos=i
विकर्षसि विकृष् pos=v,p=2,n=s,l=lat