Original

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः ।कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥ ३६ ॥

Segmented

कच्चिद् धृषितः च शूरः च मतिमान् धृतिमाञ् शुचिः कुलीनः च अनुरक्तः च दक्षः सेनापतिः ते

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धृषितः धृष् pos=va,g=m,c=1,n=s,f=part
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
धृतिमाञ् धृतिमत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s