Original

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः ।राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ ३४ ॥

Segmented

किंचिद् न उग्रेन दण्डेन भृशम् उद्वेजय्-प्रजाः राष्ट्रम् ते अनुशासन्ति मन्त्रिणो भरत-ऋषभ

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
उग्रेन उग्र pos=a,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
उद्वेजय् उद्वेजय् pos=va,comp=y,f=part
प्रजाः प्रजा pos=n,g=m,c=1,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुशासन्ति अनुशास् pos=v,p=3,n=p,l=lat
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s