Original

कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः ।उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ ३१ ॥

Segmented

कच्चिद् अङ्गेषु निष्णातो ज्योतिषाम् प्रतिपादकः उत्पातेषु च सर्वेषु दैव-ज्ञः कुशलः ते

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
निष्णातो निष्णात pos=a,g=m,c=1,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
प्रतिपादकः प्रतिपादक pos=a,g=m,c=1,n=s
उत्पातेषु उत्पात pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
दैव दैव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s