Original

पारिजातेन राजेन्द्र रैवतेन च धीमता ।सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ।सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ॥ ३ ॥

Segmented

पारिजातेन राज-इन्द्र रैवतेन च धीमता सुमुखेन च सौम्येन देवर्षिः अमित-द्युतिः सभ-स्थान् पाण्डवान् द्रष्टुम् प्रीयमाणो मनः-जवः

Analysis

Word Lemma Parse
पारिजातेन पारिजात pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रैवतेन रैवत pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
सुमुखेन सुमुख pos=n,g=m,c=3,n=s
pos=i
सौम्येन सौम्य pos=n,g=m,c=3,n=s
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सभ सभा pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
मनः मनस् pos=n,comp=y
जवः जव pos=n,g=m,c=1,n=s