Original

कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः ।अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥ २९ ॥

Segmented

कच्चिद् विनय-सम्पन्नः कुल-पुत्रः बहु-श्रुतः अनसूयुः अनुप्रष्टा सत्कृतः ते पुरोहितः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
विनय विनय pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
अनुप्रष्टा अनुप्रष्टृ pos=a,g=m,c=1,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s