Original

कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा ।नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥ २८ ॥

Segmented

कच्चिद् द्विषाम् अविदितः प्रतियत्तः च सर्वदा नित्य-युक्तः रिपून् सर्वान् वीक्षसे रिपु-सूदन

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
अविदितः अविदित pos=a,g=m,c=1,n=s
प्रतियत्तः प्रतियत् pos=va,g=m,c=1,n=s,f=part
pos=i
सर्वदा सर्वदा pos=i
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
रिपून् रिपु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वीक्षसे वीक्ष् pos=v,p=2,n=s,l=lat
रिपु रिपु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s