Original

एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ २६ ॥

Segmented

एको अपि अमात्यः मेधावी शूरो दान्तो विचक्षणः राजानम् राज-पुत्रम् वा प्रापयेत् महतीम् श्रियम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
अपि अपि pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वा वा pos=i
प्रापयेत् प्रापय् pos=v,p=3,n=s,l=vidhilin
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s