Original

कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः ।कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥ २३ ॥

Segmented

कच्चित् कारणिकाः सर्वे सर्व-शास्त्रेषु कोविदाः कारयन्ति कुमारान् च योध-मुख्यान् च सर्वशः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
कारणिकाः कारणिक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
कोविदाः कोविद pos=a,g=m,c=1,n=p
कारयन्ति कारय् pos=v,p=3,n=p,l=lat
कुमारान् कुमार pos=n,g=m,c=2,n=p
pos=i
योध योध pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i