Original

कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ।विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥ २२ ॥

Segmented

कच्चिद् राजन् कृतानि एव कृत-प्रायाणि वा पुनः विदुः ते वीर कर्माणि न अनवाप्तानि कानिचित्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
प्रायाणि प्राय pos=n,g=n,c=1,n=p
वा वा pos=i
पुनः पुनर् pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
अनवाप्तानि अनवाप्त pos=a,g=n,c=2,n=p
कानिचित् कश्चित् pos=n,g=n,c=2,n=p