Original

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः ।सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥ २१ ॥

Segmented

किंचिद् न सर्वे कर्मान्ताः परोक्षाः ते विशङ्किताः सर्वे वा पुनः उत्सृष्टाः संसृष्टम् हि अत्र कारणम्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्मान्ताः कर्मान्त pos=n,g=m,c=1,n=p
परोक्षाः परोक्ष pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशङ्किताः विशङ्क् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
वा वा pos=i
पुनः पुनर् pos=i
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s