Original

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥ २० ॥

Segmented

कच्चिद् अर्थान् विनिश्चित्य लघु-मूलान् महा-उदयान् क्षिप्रम् आरभसे कर्तुम् न विघ्नयसि तादृशान्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
विनिश्चित्य विनिश्चि pos=vi
लघु लघु pos=a,comp=y
मूलान् मूल pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
उदयान् उदय pos=n,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
आरभसे आरभ् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
pos=i
विघ्नयसि विघ्नय् pos=v,p=2,n=s,l=lat
तादृशान् तादृश pos=a,g=m,c=2,n=p