Original

लोकाननुचरन्सर्वानागमत्तां सभामृषिः ।नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥ २ ॥

Segmented

लोकान् अनुचरन् सर्वान् आगमत् ताम् सभाम् ऋषिः नारदः सु महा-तेजाः ऋषिभिः सहितः तदा

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
अनुचरन् अनुचर् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
आगमत् आगम् pos=v,p=3,n=s,l=lun
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i