Original

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ॥ १९ ॥

Segmented

किंचिद् मन्त्रयसे न एकः किंचिद् न बहुभिः सह कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रम् अनुधावति

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मन्त्रयसे मन्त्रय् pos=v,p=2,n=s,l=lat
pos=i
एकः एक pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्त्रितो मन्त्रय् pos=va,g=m,c=1,n=s,f=part
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat