Original

विजयो मन्त्रमूलो हि राज्ञां भवति भारत ।सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ॥ १७ ॥

Segmented

विजयो मन्त्र-मूलः हि राज्ञाम् भवति भारत सु संवृतः मन्त्र-धनैः अमात्यैः शास्त्र-कोविदैः

Analysis

Word Lemma Parse
विजयो विजय pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
सु सु pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
धनैः धन pos=n,g=n,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=3,n=p