Original

कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः ।कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥ १६ ॥

Segmented

कच्चिद् आत्म-समाः बुद्ध्या शुचयो जीवित-क्षमाः कुलीनाः च अनुरक्ताः च कृतवन्तः ते वीर मन्त्रिणः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
शुचयो शुचि pos=a,g=m,c=1,n=p
जीवित जीवित pos=n,comp=y
क्षमाः क्षम pos=a,g=m,c=1,n=p
कुलीनाः कुलीन pos=a,g=m,c=1,n=p
pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p