Original

कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे ।कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ॥ १५ ॥

Segmented

कच्चित् संधिम् यथाकालम् विग्रहम् च उपसेवसे कच्चिद् वृत्तिम् उदासीने मध्यमे च अनुवर्तसे

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
pos=i
उपसेवसे उपसेव् pos=v,p=2,n=s,l=lat
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उदासीने उदासीन pos=n,g=m,c=7,n=s
मध्यमे मध्यम pos=a,g=m,c=7,n=s
pos=i
अनुवर्तसे अनुवृत् pos=v,p=2,n=s,l=lat