Original

कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः ।त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ॥ १४ ॥

Segmented

किंचिद् न तर्कैः दूतैः वा ये च अपि अपरिशङ्किताः त्वत्तो वा तव वा अमात्यैः भिद्यते जातु मन्त्रितम्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
तर्कैः तर्क pos=n,g=m,c=3,n=p
दूतैः दूत pos=n,g=m,c=3,n=p
वा वा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अपरिशङ्किताः अपरिशङ्कित pos=a,g=m,c=1,n=p
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
भिद्यते भिद् pos=v,p=3,n=s,l=lat
जातु जातु pos=i
मन्त्रितम् मन्त्रित pos=n,g=n,c=1,n=s