Original

कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ ।आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥ १३ ॥

Segmented

कच्चित् प्रकृतयः षट् ते न लुप्ता भरत-ऋषभ आढ्याः तथा अव्यसनिन् सु अनुरक्ताः च सर्वशः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
षट् षष् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
लुप्ता लुप् pos=va,g=f,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आढ्याः आढ्य pos=a,g=m,c=1,n=p
तथा तथा pos=i
अव्यसनिन् अव्यसनिन् pos=a,g=m,c=1,n=p
सु सु pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i