Original

नारद उवाच ।एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे ।स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ॥ ११६ ॥

Segmented

नारद उवाच एवम् यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे स विहृत्य इह सु सुखी शक्रस्य एति सलोकताम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विहृत्य विहृ pos=vi
इह इह pos=i
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
एति pos=v,p=3,n=s,l=lat
सलोकताम् सलोकता pos=n,g=f,c=2,n=s