Original

एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा ।उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च ॥ ११५ ॥

Segmented

एवम् करिष्यामि यथा त्वया उक्तम् प्रज्ञा हि मे भूय एव अभिवृद्धा उक्त्वा तथा च एव चकार राजा लेभे महीम् सागर-मेखलाम् च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भूय भूयस् pos=i
एव एव pos=i
अभिवृद्धा अभिवृध् pos=va,g=f,c=1,n=s,f=part
उक्त्वा वच् pos=vi
तथा तथा pos=i
pos=i
एव एव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s
pos=i