Original

कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा ।रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥ ११२ ॥

Segmented

कच्चिद् अग्नि-भयात् च एव सर्प-व्याल-भयात् तथा रोग-रक्षः-भयात् च एव राष्ट्रम् स्वम् परिरक्षसि

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अग्नि अग्नि pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
सर्प सर्प pos=n,comp=y
व्याल व्याल pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
तथा तथा pos=i
रोग रोग pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
परिरक्षसि परिरक्ष् pos=v,p=2,n=s,l=lat