Original

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ ।विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ॥ १११ ॥

Segmented

कच्चिद् अस्त्राणि सर्वाणि ब्रह्मदण्डः च ते ऽनघ विष-योगाः च ते सर्वे विदिताः शत्रु-नाशनाः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
ब्रह्मदण्डः ब्रह्मदण्ड pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
विष विष pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
नाशनाः नाशन pos=a,g=m,c=1,n=p