Original

कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ ।धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ॥ ११० ॥

Segmented

कच्चिद् अभ्यस्यते शश्वद् गृहे ते भरत-ऋषभ धनुर्वेदस्य सूत्रम् च यन्त्र-सूत्रम् च नागरम्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्यस्यते अभ्यस् pos=v,p=3,n=s,l=lat
शश्वद् शश्वत् pos=i
गृहे गृह pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धनुर्वेदस्य धनुर्वेद pos=n,g=m,c=6,n=s
सूत्रम् सूत्र pos=n,g=n,c=1,n=s
pos=i
यन्त्र यन्त्र pos=n,comp=y
सूत्रम् सूत्र pos=n,g=n,c=1,n=s
pos=i
नागरम् नागर pos=a,g=n,c=1,n=s