Original

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ ।बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥ ११ ॥

Segmented

कच्चिद् राज-गुणैः षड्भिः सप्त-उपायान् तथा अनघ बल-अबलम् तथा सम्यक् चतुर्दश परीक्षसे

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
सप्त सप्तन् pos=n,comp=y
उपायान् उपाय pos=n,g=m,c=2,n=p
तथा तथा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
बल बल pos=n,comp=y
अबलम् अबल pos=n,g=n,c=2,n=s
तथा तथा pos=i
सम्यक् सम्यक् pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
परीक्षसे परीक्ष् pos=v,p=2,n=s,l=lat