Original

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ ।हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ॥ १०९ ॥

Segmented

कच्चित् सूत्राणि सर्वाणि गृह्णासि भरत-ऋषभ हस्ति-सूत्र-अश्व-सूत्राणि रथ-सूत्राणि च अभिभो

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सूत्राणि सूत्र pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
अश्व अश्व pos=n,comp=y
सूत्राणि सूत्र pos=n,g=n,c=2,n=p
रथ रथ pos=n,comp=y
सूत्राणि सूत्र pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s