Original

द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् ।चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि ॥ १०७ ॥

Segmented

द्रव्य-उपकरणम् कच्चित् सर्वदा सर्व-शिल्पिनाम् सम्यङ् नियतम् सम्प्रयच्छसि

Analysis

Word Lemma Parse
द्रव्य द्रव्य pos=n,comp=y
उपकरणम् उपकरण pos=n,g=n,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सर्वदा सर्वदा pos=i
सर्व सर्व pos=n,comp=y
शिल्पिनाम् शिल्पिन् pos=n,g=m,c=6,n=p
सम्यङ् सम्यक् pos=i
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
सम्प्रयच्छसि सम्प्रयम् pos=v,p=2,n=s,l=lat