Original

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ॥ १०६ ॥

Segmented

कच्चित् ते कृषि-तन्त्रेषु गोषु पुष्प-फलेषु च धर्म-अर्थम् च द्विजातिभ्यो दीयते मधु-सर्पिस्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृषि कृषि pos=n,comp=y
तन्त्रेषु तन्त्र pos=n,g=n,c=7,n=p
गोषु गो pos=n,g=,c=7,n=p
पुष्प पुष्प pos=n,comp=y
फलेषु फल pos=n,g=n,c=7,n=p
pos=i
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
दीयते दा pos=v,p=3,n=s,l=lat
मधु मधु pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=1,n=d