Original

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः ।नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ॥ १०५ ॥

Segmented

किंचिद् शृणोषि वृद्धानाम् धर्म-अर्थ-सहिताः गिरः नित्यम् अर्थ-विदाम् तात तथा धर्म-अनुदर्शिन्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शृणोषि श्रु pos=v,p=2,n=s,l=lat
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहिताः सहित pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
नित्यम् नित्यम् pos=i
अर्थ अर्थ pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=6,n=p