Original

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः ।उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ॥ १०४ ॥

Segmented

कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः उपानयन्ति पण्यानि उपधाभिः अवञ्चिताः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरे पुर pos=n,g=n,c=7,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
pos=i
मानिताः मानय् pos=va,g=m,c=1,n=p,f=part
उपानयन्ति उपानी pos=v,p=3,n=p,l=lat
पण्यानि पण्य pos=n,g=n,c=2,n=p
उपधाभिः उपधा pos=n,g=f,c=3,n=p
अवञ्चिताः अवञ्चित pos=a,g=m,c=1,n=p