Original

नारद उवाच ।कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् ।यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ १०३ ॥

Segmented

नारद उवाच कच्चिद् अभ्यागता दूराद् वणिजो लाभ-कारणात् यथोक्तम् अवहार्यन्ते शुल्कम् शुल्क-उपजीविभिः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्यागता अभ्यागम् pos=va,g=m,c=1,n=p,f=part
दूराद् दूर pos=a,g=n,c=5,n=s
वणिजो वणिज् pos=n,g=m,c=1,n=p
लाभ लाभ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
यथोक्तम् यथोक्तम् pos=i
अवहार्यन्ते अवहारय् pos=v,p=3,n=p,l=lat
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
शुल्क शुल्क pos=n,comp=y
उपजीविभिः उपजीविन् pos=a,g=m,c=3,n=p