Original

वैशंपायन उवाच ।एतदाख्याय स मुनिर्नारदः सुमहातपाः ।पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥ १०२ ॥

Segmented

वैशंपायन उवाच एतद् आख्याय स मुनिः नारदः सु महा-तपाः पप्रच्छ अनन्तरम् इदम् धर्म-आत्मानम् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s