Original

नारद उवाच ।अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ १०१ ॥

Segmented

नारद उवाच अग्निहोत्र-फलाः वेदा दत्त-भुक्त-फलम् धनम् रति-पुत्र-फलाः दाराः शील-वृत्त-फलम् श्रुतम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्निहोत्र अग्निहोत्र pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
दत्त दा pos=va,comp=y,f=part
भुक्त भुक्त pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
रति रति pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
दाराः दार pos=n,g=m,c=1,n=p
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s