Original

वैशंपायन उवाच ।तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥ १ ॥

Segmented

वैशंपायन उवाच तथा तत्र उपविष्टेषु पाण्डवेषु महात्मसु महत्सु च उपविष्टेषु गन्धर्वेषु च भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
महत्सु महत् pos=a,g=m,c=7,n=p
pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
गन्धर्वेषु गन्धर्व pos=n,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s