Original

चेकितान उपासङ्गं धनुः काश्य उपाहरत् ।असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥ ९ ॥

Segmented

चेकितान उपासङ्गम् धनुः काश्य उपाहरत् असिम् रुक्म-त्सरुम् शल्यः शैक्यम् काञ्चन-भूषणम्

Analysis

Word Lemma Parse
चेकितान चेकितान pos=n,g=m,c=1,n=s
उपासङ्गम् उपासङ्ग pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
काश्य काश्य pos=n,g=m,c=1,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan
असिम् असि pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
त्सरुम् त्सरु pos=n,g=m,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
शैक्यम् शैक्य pos=a,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s