Original

मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ ।आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥ ८ ॥

Segmented

मत्स्यः तु अक्षान् अवाबध्नाद् एकलव्य उपानहौ आवन्त्यः तु अभिषेक-अर्थम् आपो बहुविधाः तथा

Analysis

Word Lemma Parse
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
तु तु pos=i
अक्षान् अक्ष pos=n,g=m,c=2,n=p
अवाबध्नाद् अवबन्ध् pos=v,p=3,n=s,l=lan
एकलव्य एकलव्य pos=n,g=m,c=1,n=s
उपानहौ उपानह् pos=n,g=f,c=2,n=d
आवन्त्यः आवन्त्य pos=n,g=m,c=1,n=s
तु तु pos=i
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आपो अप् pos=n,g=n,c=1,n=p
बहुविधाः बहुविध pos=a,g=f,c=1,n=p
तथा तथा pos=i