Original

दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः ।वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥ ७ ॥

Segmented

दाक्षिणात्यः संनहनम् स्रज्-उष्णीषे च मागधः वसुदानो महा-इष्वासः गज-इन्द्रम् षष्टि-हायनम्

Analysis

Word Lemma Parse
दाक्षिणात्यः दाक्षिणात्य pos=n,g=m,c=1,n=s
संनहनम् संनहन pos=n,g=n,c=2,n=s
स्रज् स्रज् pos=n,comp=y
उष्णीषे उष्णीष pos=n,g=n,c=2,n=d
pos=i
मागधः मागध pos=n,g=m,c=1,n=s
वसुदानो वसुदान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
षष्टि षष्टि pos=n,comp=y
हायनम् हायन pos=n,g=m,c=2,n=s