Original

सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः ।ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥ ६ ॥

Segmented

सुनीथो ऽप्रतिमम् तस्य अनुकर्षम् महा-यशाः ध्वजम् चेदि-पतिः क्षिप्रम् अहार्षीत् स्वयम् उद्यतम्

Analysis

Word Lemma Parse
सुनीथो सुनीथ pos=n,g=m,c=1,n=s
ऽप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुकर्षम् अनुकर्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अहार्षीत् हृ pos=v,p=3,n=s,l=lun
स्वयम् स्वयम् pos=i
उद्यतम् उदि pos=va,g=m,c=2,n=s,f=part