Original

बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् ।सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥ ५ ॥

Segmented

बाह्लीको रथम् आहार्षीत् जाम्बूनद-परिष्कृतम् सुदक्षिणः तम् युयुजे श्वेतैः काम्बोज-जैः हयैः

Analysis

Word Lemma Parse
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आहार्षीत् आहृ pos=v,p=3,n=s,l=lun
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
युयुजे युज् pos=v,p=3,n=s,l=lit
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
काम्बोज काम्बोज pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p