Original

आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत ।अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥ ४ ॥

Segmented

आजह्रुः तत्र सत्कृत्य स्वयम् उद्यम्य भारत अभिषेक-अर्थम् अव्यग्रा भाण्डम् उच्चावचम् नृपाः

Analysis

Word Lemma Parse
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सत्कृत्य सत्कृ pos=vi
स्वयम् स्वयम् pos=i
उद्यम्य उद्यम् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p