Original

दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः ।आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥ ३ ॥

Segmented

दक्षिणा-अर्थम् समानीता राजभिः कांस्य-दोहनाः आरण्या बहु-साहस्राः अपश्यम् तत्र तत्र गाः

Analysis

Word Lemma Parse
दक्षिणा दक्षिणा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समानीता समानी pos=va,g=f,c=2,n=p,f=part
राजभिः राजन् pos=n,g=m,c=3,n=p
कांस्य कांस्य pos=n,comp=y
दोहनाः दोहन pos=n,g=f,c=2,n=p
आरण्या आरण्य pos=a,g=f,c=2,n=p
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=f,c=2,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
गाः गो pos=n,g=,c=2,n=p