Original

एवं दृष्ट्वा नाभिविन्दामि शर्म परीक्षमाणोऽपि कुरुप्रवीर ।तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च ॥ २५ ॥

Segmented

एवम् दृष्ट्वा न अभिविन्दामि शर्म परीक्षमाणो ऽपि कुरु-प्रवीर तेन अहम् एवम् कृश-ताम् गतः च विवर्ण-ताम् च एव स शोक-ताम् च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दृष्ट्वा दृश् pos=vi
pos=i
अभिविन्दामि अभिविद् pos=v,p=1,n=s,l=lat
शर्म शर्मन् pos=n,g=n,c=2,n=s
परीक्षमाणो परीक्ष् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
कृश कृश pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
विवर्ण विवर्ण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
pos=i
शोक शोक pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i