Original

यथातिमात्रं कौन्तेयः श्रिया परमया युतः ।राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥ २२ ॥

Segmented

यथा अतिमात्रम् कौन्तेयः श्रिया परमया युतः राजसूयम् अवाप्य एवम् हरिश्चन्द्र इव प्रभुः

Analysis

Word Lemma Parse
यथा यथा pos=i
अतिमात्रम् अतिमात्रम् pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
एवम् एवम् pos=i
हरिश्चन्द्र हरिश्चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s