Original

नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च ।न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥ २१ ॥

Segmented

न एवम् शम्बर-हन्ता अभूत् यौवनाश्वो मनुः न च न च राजा पृथुः वैन्यो न च अपि आसीत् भगीरथः

Analysis

Word Lemma Parse
pos=i
एवम् एवम् pos=i
शम्बर शम्बर pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
यौवनाश्वो यौवनाश्व pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
pos=i
pos=i
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
वैन्यो वैन्य pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भगीरथः भगीरथ pos=n,g=m,c=1,n=s