Original

ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ।शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥ २० ॥

Segmented

ततः प्रहृष्टो बीभत्सुः प्रादात् हेम-विषाणिन् शतानि अनडुहाम् पञ्च द्विजमुख्येषु भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
हेम हेमन् pos=n,comp=y
विषाणिन् विषाणिन् pos=a,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
अनडुहाम् अनडुह् pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
द्विजमुख्येषु द्विजमुख्य pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s