Original

धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः ।मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥ २ ॥

Segmented

धृतिमन्तो ह्री-निषेधाः धर्म-आत्मानः यशस्विनः मूर्धाभिषिक्ताः ते च एनम् राजानः पर्युपासते

Analysis

Word Lemma Parse
धृतिमन्तो धृतिमत् pos=a,g=m,c=1,n=p
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
मूर्धाभिषिक्ताः मूर्धाभिषिक्त pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat