Original

सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः ।विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥ १९ ॥

Segmented

सत्त्व-स्थाः शौर्य-सम्पन्नाः अन्योन्य-प्रिय-कारिणः विसंज्ञान् भूमिपान् दृष्ट्वा माम् च ते प्राहसन् तदा

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
शौर्य शौर्य pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
अन्योन्य अन्योन्य pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
विसंज्ञान् विसंज्ञ pos=a,g=m,c=2,n=p
भूमिपान् भूमिप pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राहसन् प्रहस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i